B 317-19 Padyāmṛtataraṅgiṇī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 317/19
Title: Padyāmṛtataraṅgiṇī
Dimensions: 25 x 10.8 cm x 49 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3432
Remarks:


Reel No. B 317-19 Inventory No. 42335

Title Padyāmṛtataraṅgiṇī

Author Bhāṣkarākhyo Hariḥ

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 25.0 x 10.8 cm

Folios 49

Lines per Folio 8

Foliation figures in upperleft-hand margin and in the lower right-hand margin under the word rāma

Date of Copying SAM (ŚS) 1730

Place of Copying Kāśī

Place of Deposit NAK

Accession No. 5/3432

Manuscript Features

Excerpts

Beginning

śrīgaṇēśāya namaḥ

padminī mūrtimat prema hemaśailāvahelanam

iṃdrādi surasaubhāgyaṃ dhāma tat kāmayāmahe 1

tarkādiyarka (!) saṃtapta ceto viśrāṃtikāriṇīṃ

nānārthasāriṇīṃ kurmaḥ padmāmṛtataraṃgiṇīṃ 2

devarājarasānyokti praśasty ādi taraṃgitāṃ

āsvādayaṃtu rasikāḥ padmāmṛtararaṃgiṇīṃ 3 (fol. 1v1–3)

End

tat suto hāskara kāyyāṃ harir ity aparābhidhaḥ

acīkaratpratāṃtuṣṭyai (!) padmāmṛtataraṃgiṇīm || 4 ||

āṣāḍhamāse sabalakṣapakṣe khavahnisapteṃdumite śubhebde ||

gurau navamyām agamatāmāptiṃ (!) satpadmapīyūṣataraṃginīyam || 5 || (fol. 48v7–49r1)

Colophon

iti śrīmat kāśyapānvayasaṃmavāgnihotrikulatilakāyamāma śrī || || || (fol. 49r1–2)

Microfilm Details

Reel No. B 317/19

Date of Filming 09-07-1972

Exposures 48

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 25-06-200814-09-2003

Bibliography